Declension table of ?avikṛṣita

Deva

NeuterSingularDualPlural
Nominativeavikṛṣitam avikṛṣite avikṛṣitāni
Vocativeavikṛṣita avikṛṣite avikṛṣitāni
Accusativeavikṛṣitam avikṛṣite avikṛṣitāni
Instrumentalavikṛṣitena avikṛṣitābhyām avikṛṣitaiḥ
Dativeavikṛṣitāya avikṛṣitābhyām avikṛṣitebhyaḥ
Ablativeavikṛṣitāt avikṛṣitābhyām avikṛṣitebhyaḥ
Genitiveavikṛṣitasya avikṛṣitayoḥ avikṛṣitānām
Locativeavikṛṣite avikṛṣitayoḥ avikṛṣiteṣu

Compound avikṛṣita -

Adverb -avikṛṣitam -avikṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria