Declension table of ?avikṛṣita

Deva

MasculineSingularDualPlural
Nominativeavikṛṣitaḥ avikṛṣitau avikṛṣitāḥ
Vocativeavikṛṣita avikṛṣitau avikṛṣitāḥ
Accusativeavikṛṣitam avikṛṣitau avikṛṣitān
Instrumentalavikṛṣitena avikṛṣitābhyām avikṛṣitaiḥ avikṛṣitebhiḥ
Dativeavikṛṣitāya avikṛṣitābhyām avikṛṣitebhyaḥ
Ablativeavikṛṣitāt avikṛṣitābhyām avikṛṣitebhyaḥ
Genitiveavikṛṣitasya avikṛṣitayoḥ avikṛṣitānām
Locativeavikṛṣite avikṛṣitayoḥ avikṛṣiteṣu

Compound avikṛṣita -

Adverb -avikṛṣitam -avikṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria