Declension table of ?avikṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeavikṛṣṭam avikṛṣṭe avikṛṣṭāni
Vocativeavikṛṣṭa avikṛṣṭe avikṛṣṭāni
Accusativeavikṛṣṭam avikṛṣṭe avikṛṣṭāni
Instrumentalavikṛṣṭena avikṛṣṭābhyām avikṛṣṭaiḥ
Dativeavikṛṣṭāya avikṛṣṭābhyām avikṛṣṭebhyaḥ
Ablativeavikṛṣṭāt avikṛṣṭābhyām avikṛṣṭebhyaḥ
Genitiveavikṛṣṭasya avikṛṣṭayoḥ avikṛṣṭānām
Locativeavikṛṣṭe avikṛṣṭayoḥ avikṛṣṭeṣu

Compound avikṛṣṭa -

Adverb -avikṛṣṭam -avikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria