Declension table of avijñeya

Deva

MasculineSingularDualPlural
Nominativeavijñeyaḥ avijñeyau avijñeyāḥ
Vocativeavijñeya avijñeyau avijñeyāḥ
Accusativeavijñeyam avijñeyau avijñeyān
Instrumentalavijñeyena avijñeyābhyām avijñeyaiḥ avijñeyebhiḥ
Dativeavijñeyāya avijñeyābhyām avijñeyebhyaḥ
Ablativeavijñeyāt avijñeyābhyām avijñeyebhyaḥ
Genitiveavijñeyasya avijñeyayoḥ avijñeyānām
Locativeavijñeye avijñeyayoḥ avijñeyeṣu

Compound avijñeya -

Adverb -avijñeyam -avijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria