Declension table of ?avijñātagada

Deva

NeuterSingularDualPlural
Nominativeavijñātagadam avijñātagade avijñātagadāni
Vocativeavijñātagada avijñātagade avijñātagadāni
Accusativeavijñātagadam avijñātagade avijñātagadāni
Instrumentalavijñātagadena avijñātagadābhyām avijñātagadaiḥ
Dativeavijñātagadāya avijñātagadābhyām avijñātagadebhyaḥ
Ablativeavijñātagadāt avijñātagadābhyām avijñātagadebhyaḥ
Genitiveavijñātagadasya avijñātagadayoḥ avijñātagadānām
Locativeavijñātagade avijñātagadayoḥ avijñātagadeṣu

Compound avijñātagada -

Adverb -avijñātagadam -avijñātagadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria