Declension table of ?avijñātṛ

Deva

NeuterSingularDualPlural
Nominativeavijñātṛ avijñātṛṇī avijñātṝṇi
Vocativeavijñātṛ avijñātṛṇī avijñātṝṇi
Accusativeavijñātṛ avijñātṛṇī avijñātṝṇi
Instrumentalavijñātṛṇā avijñātṛbhyām avijñātṛbhiḥ
Dativeavijñātṛṇe avijñātṛbhyām avijñātṛbhyaḥ
Ablativeavijñātṛṇaḥ avijñātṛbhyām avijñātṛbhyaḥ
Genitiveavijñātṛṇaḥ avijñātṛṇoḥ avijñātṝṇām
Locativeavijñātṛṇi avijñātṛṇoḥ avijñātṛṣu

Compound avijñātṛ -

Adverb -avijñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria