Declension table of ?avijñātṛ

Deva

MasculineSingularDualPlural
Nominativeavijñātā avijñātārau avijñātāraḥ
Vocativeavijñātaḥ avijñātārau avijñātāraḥ
Accusativeavijñātāram avijñātārau avijñātṝn
Instrumentalavijñātrā avijñātṛbhyām avijñātṛbhiḥ
Dativeavijñātre avijñātṛbhyām avijñātṛbhyaḥ
Ablativeavijñātuḥ avijñātṛbhyām avijñātṛbhyaḥ
Genitiveavijñātuḥ avijñātroḥ avijñātṝṇām
Locativeavijñātari avijñātroḥ avijñātṛṣu

Compound avijñātṛ -

Adverb -avijñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria