Declension table of ?avijñānavat

Deva

MasculineSingularDualPlural
Nominativeavijñānavān avijñānavantau avijñānavantaḥ
Vocativeavijñānavan avijñānavantau avijñānavantaḥ
Accusativeavijñānavantam avijñānavantau avijñānavataḥ
Instrumentalavijñānavatā avijñānavadbhyām avijñānavadbhiḥ
Dativeavijñānavate avijñānavadbhyām avijñānavadbhyaḥ
Ablativeavijñānavataḥ avijñānavadbhyām avijñānavadbhyaḥ
Genitiveavijñānavataḥ avijñānavatoḥ avijñānavatām
Locativeavijñānavati avijñānavatoḥ avijñānavatsu

Compound avijñānavat -

Adverb -avijñānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria