Declension table of ?avijñānatva

Deva

NeuterSingularDualPlural
Nominativeavijñānatvam avijñānatve avijñānatvāni
Vocativeavijñānatva avijñānatve avijñānatvāni
Accusativeavijñānatvam avijñānatve avijñānatvāni
Instrumentalavijñānatvena avijñānatvābhyām avijñānatvaiḥ
Dativeavijñānatvāya avijñānatvābhyām avijñānatvebhyaḥ
Ablativeavijñānatvāt avijñānatvābhyām avijñānatvebhyaḥ
Genitiveavijñānatvasya avijñānatvayoḥ avijñānatvānām
Locativeavijñānatve avijñānatvayoḥ avijñānatveṣu

Compound avijñānatva -

Adverb -avijñānatvam -avijñānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria