Declension table of avijña

Deva

NeuterSingularDualPlural
Nominativeavijñam avijñe avijñāni
Vocativeavijña avijñe avijñāni
Accusativeavijñam avijñe avijñāni
Instrumentalavijñena avijñābhyām avijñaiḥ
Dativeavijñāya avijñābhyām avijñebhyaḥ
Ablativeavijñāt avijñābhyām avijñebhyaḥ
Genitiveavijñasya avijñayoḥ avijñānām
Locativeavijñe avijñayoḥ avijñeṣu

Compound avijña -

Adverb -avijñam -avijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria