Declension table of ?avijitin

Deva

MasculineSingularDualPlural
Nominativeavijitī avijitinau avijitinaḥ
Vocativeavijitin avijitinau avijitinaḥ
Accusativeavijitinam avijitinau avijitinaḥ
Instrumentalavijitinā avijitibhyām avijitibhiḥ
Dativeavijitine avijitibhyām avijitibhyaḥ
Ablativeavijitinaḥ avijitibhyām avijitibhyaḥ
Genitiveavijitinaḥ avijitinoḥ avijitinām
Locativeavijitini avijitinoḥ avijitiṣu

Compound avijiti -

Adverb -avijiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria