Declension table of ?avijātīya

Deva

NeuterSingularDualPlural
Nominativeavijātīyam avijātīye avijātīyāni
Vocativeavijātīya avijātīye avijātīyāni
Accusativeavijātīyam avijātīye avijātīyāni
Instrumentalavijātīyena avijātīyābhyām avijātīyaiḥ
Dativeavijātīyāya avijātīyābhyām avijātīyebhyaḥ
Ablativeavijātīyāt avijātīyābhyām avijātīyebhyaḥ
Genitiveavijātīyasya avijātīyayoḥ avijātīyānām
Locativeavijātīye avijātīyayoḥ avijātīyeṣu

Compound avijātīya -

Adverb -avijātīyam -avijātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria