Declension table of ?avijātā

Deva

FeminineSingularDualPlural
Nominativeavijātā avijāte avijātāḥ
Vocativeavijāte avijāte avijātāḥ
Accusativeavijātām avijāte avijātāḥ
Instrumentalavijātayā avijātābhyām avijātābhiḥ
Dativeavijātāyai avijātābhyām avijātābhyaḥ
Ablativeavijātāyāḥ avijātābhyām avijātābhyaḥ
Genitiveavijātāyāḥ avijātayoḥ avijātānām
Locativeavijātāyām avijātayoḥ avijātāsu

Adverb -avijātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria