Declension table of ?avijānatā

Deva

FeminineSingularDualPlural
Nominativeavijānatā avijānate avijānatāḥ
Vocativeavijānate avijānate avijānatāḥ
Accusativeavijānatām avijānate avijānatāḥ
Instrumentalavijānatayā avijānatābhyām avijānatābhiḥ
Dativeavijānatāyai avijānatābhyām avijānatābhyaḥ
Ablativeavijānatāyāḥ avijānatābhyām avijānatābhyaḥ
Genitiveavijānatāyāḥ avijānatayoḥ avijānatānām
Locativeavijānatāyām avijānatayoḥ avijānatāsu

Adverb -avijānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria