Declension table of ?avijānat

Deva

NeuterSingularDualPlural
Nominativeavijānat avijānantī avijānatī avijānanti
Vocativeavijānat avijānantī avijānatī avijānanti
Accusativeavijānat avijānantī avijānatī avijānanti
Instrumentalavijānatā avijānadbhyām avijānadbhiḥ
Dativeavijānate avijānadbhyām avijānadbhyaḥ
Ablativeavijānataḥ avijānadbhyām avijānadbhyaḥ
Genitiveavijānataḥ avijānatoḥ avijānatām
Locativeavijānati avijānatoḥ avijānatsu

Adverb -avijānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria