Declension table of ?avijānat

Deva

MasculineSingularDualPlural
Nominativeavijānan avijānantau avijānantaḥ
Vocativeavijānan avijānantau avijānantaḥ
Accusativeavijānantam avijānantau avijānataḥ
Instrumentalavijānatā avijānadbhyām avijānadbhiḥ
Dativeavijānate avijānadbhyām avijānadbhyaḥ
Ablativeavijānataḥ avijānadbhyām avijānadbhyaḥ
Genitiveavijānataḥ avijānatoḥ avijānatām
Locativeavijānati avijānatoḥ avijānatsu

Compound avijānat -

Adverb -avijānantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria