Declension table of ?avijānaka

Deva

NeuterSingularDualPlural
Nominativeavijānakam avijānake avijānakāni
Vocativeavijānaka avijānake avijānakāni
Accusativeavijānakam avijānake avijānakāni
Instrumentalavijānakena avijānakābhyām avijānakaiḥ
Dativeavijānakāya avijānakābhyām avijānakebhyaḥ
Ablativeavijānakāt avijānakābhyām avijānakebhyaḥ
Genitiveavijānakasya avijānakayoḥ avijānakānām
Locativeavijānake avijānakayoḥ avijānakeṣu

Compound avijānaka -

Adverb -avijānakam -avijānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria