Declension table of ?avijānaka

Deva

MasculineSingularDualPlural
Nominativeavijānakaḥ avijānakau avijānakāḥ
Vocativeavijānaka avijānakau avijānakāḥ
Accusativeavijānakam avijānakau avijānakān
Instrumentalavijānakena avijānakābhyām avijānakaiḥ avijānakebhiḥ
Dativeavijānakāya avijānakābhyām avijānakebhyaḥ
Ablativeavijānakāt avijānakābhyām avijānakebhyaḥ
Genitiveavijānakasya avijānakayoḥ avijānakānām
Locativeavijānake avijānakayoḥ avijānakeṣu

Compound avijānaka -

Adverb -avijānakam -avijānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria