Declension table of ?avīryavatā

Deva

FeminineSingularDualPlural
Nominativeavīryavatā avīryavate avīryavatāḥ
Vocativeavīryavate avīryavate avīryavatāḥ
Accusativeavīryavatām avīryavate avīryavatāḥ
Instrumentalavīryavatayā avīryavatābhyām avīryavatābhiḥ
Dativeavīryavatāyai avīryavatābhyām avīryavatābhyaḥ
Ablativeavīryavatāyāḥ avīryavatābhyām avīryavatābhyaḥ
Genitiveavīryavatāyāḥ avīryavatayoḥ avīryavatānām
Locativeavīryavatāyām avīryavatayoḥ avīryavatāsu

Adverb -avīryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria