Declension table of ?avīryavat

Deva

NeuterSingularDualPlural
Nominativeavīryavat avīryavantī avīryavatī avīryavanti
Vocativeavīryavat avīryavantī avīryavatī avīryavanti
Accusativeavīryavat avīryavantī avīryavatī avīryavanti
Instrumentalavīryavatā avīryavadbhyām avīryavadbhiḥ
Dativeavīryavate avīryavadbhyām avīryavadbhyaḥ
Ablativeavīryavataḥ avīryavadbhyām avīryavadbhyaḥ
Genitiveavīryavataḥ avīryavatoḥ avīryavatām
Locativeavīryavati avīryavatoḥ avīryavatsu

Adverb -avīryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria