Declension table of ?avīryavat

Deva

MasculineSingularDualPlural
Nominativeavīryavān avīryavantau avīryavantaḥ
Vocativeavīryavan avīryavantau avīryavantaḥ
Accusativeavīryavantam avīryavantau avīryavataḥ
Instrumentalavīryavatā avīryavadbhyām avīryavadbhiḥ
Dativeavīryavate avīryavadbhyām avīryavadbhyaḥ
Ablativeavīryavataḥ avīryavadbhyām avīryavadbhyaḥ
Genitiveavīryavataḥ avīryavatoḥ avīryavatām
Locativeavīryavati avīryavatoḥ avīryavatsu

Compound avīryavat -

Adverb -avīryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria