Declension table of ?avīrapuruṣa

Deva

MasculineSingularDualPlural
Nominativeavīrapuruṣaḥ avīrapuruṣau avīrapuruṣāḥ
Vocativeavīrapuruṣa avīrapuruṣau avīrapuruṣāḥ
Accusativeavīrapuruṣam avīrapuruṣau avīrapuruṣān
Instrumentalavīrapuruṣeṇa avīrapuruṣābhyām avīrapuruṣaiḥ avīrapuruṣebhiḥ
Dativeavīrapuruṣāya avīrapuruṣābhyām avīrapuruṣebhyaḥ
Ablativeavīrapuruṣāt avīrapuruṣābhyām avīrapuruṣebhyaḥ
Genitiveavīrapuruṣasya avīrapuruṣayoḥ avīrapuruṣāṇām
Locativeavīrapuruṣe avīrapuruṣayoḥ avīrapuruṣeṣu

Compound avīrapuruṣa -

Adverb -avīrapuruṣam -avīrapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria