Declension table of ?avīrajuṣṭā

Deva

FeminineSingularDualPlural
Nominativeavīrajuṣṭā avīrajuṣṭe avīrajuṣṭāḥ
Vocativeavīrajuṣṭe avīrajuṣṭe avīrajuṣṭāḥ
Accusativeavīrajuṣṭām avīrajuṣṭe avīrajuṣṭāḥ
Instrumentalavīrajuṣṭayā avīrajuṣṭābhyām avīrajuṣṭābhiḥ
Dativeavīrajuṣṭāyai avīrajuṣṭābhyām avīrajuṣṭābhyaḥ
Ablativeavīrajuṣṭāyāḥ avīrajuṣṭābhyām avīrajuṣṭābhyaḥ
Genitiveavīrajuṣṭāyāḥ avīrajuṣṭayoḥ avīrajuṣṭānām
Locativeavīrajuṣṭāyām avīrajuṣṭayoḥ avīrajuṣṭāsu

Adverb -avīrajuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria