Declension table of ?avīraghnastha

Deva

NeuterSingularDualPlural
Nominativeavīraghnastham avīraghnasthe avīraghnasthāni
Vocativeavīraghnastha avīraghnasthe avīraghnasthāni
Accusativeavīraghnastham avīraghnasthe avīraghnasthāni
Instrumentalavīraghnasthena avīraghnasthābhyām avīraghnasthaiḥ
Dativeavīraghnasthāya avīraghnasthābhyām avīraghnasthebhyaḥ
Ablativeavīraghnasthāt avīraghnasthābhyām avīraghnasthebhyaḥ
Genitiveavīraghnasthasya avīraghnasthayoḥ avīraghnasthānām
Locativeavīraghnasthe avīraghnasthayoḥ avīraghnastheṣu

Compound avīraghnastha -

Adverb -avīraghnastham -avīraghnasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria