Declension table of ?avīkṣitā

Deva

FeminineSingularDualPlural
Nominativeavīkṣitā avīkṣite avīkṣitāḥ
Vocativeavīkṣite avīkṣite avīkṣitāḥ
Accusativeavīkṣitām avīkṣite avīkṣitāḥ
Instrumentalavīkṣitayā avīkṣitābhyām avīkṣitābhiḥ
Dativeavīkṣitāyai avīkṣitābhyām avīkṣitābhyaḥ
Ablativeavīkṣitāyāḥ avīkṣitābhyām avīkṣitābhyaḥ
Genitiveavīkṣitāyāḥ avīkṣitayoḥ avīkṣitānām
Locativeavīkṣitāyām avīkṣitayoḥ avīkṣitāsu

Adverb -avīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria