Declension table of ?avīkṣita

Deva

NeuterSingularDualPlural
Nominativeavīkṣitam avīkṣite avīkṣitāni
Vocativeavīkṣita avīkṣite avīkṣitāni
Accusativeavīkṣitam avīkṣite avīkṣitāni
Instrumentalavīkṣitena avīkṣitābhyām avīkṣitaiḥ
Dativeavīkṣitāya avīkṣitābhyām avīkṣitebhyaḥ
Ablativeavīkṣitāt avīkṣitābhyām avīkṣitebhyaḥ
Genitiveavīkṣitasya avīkṣitayoḥ avīkṣitānām
Locativeavīkṣite avīkṣitayoḥ avīkṣiteṣu

Compound avīkṣita -

Adverb -avīkṣitam -avīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria