Declension table of ?avīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeavīkṣiṇī avīkṣiṇyau avīkṣiṇyaḥ
Vocativeavīkṣiṇi avīkṣiṇyau avīkṣiṇyaḥ
Accusativeavīkṣiṇīm avīkṣiṇyau avīkṣiṇīḥ
Instrumentalavīkṣiṇyā avīkṣiṇībhyām avīkṣiṇībhiḥ
Dativeavīkṣiṇyai avīkṣiṇībhyām avīkṣiṇībhyaḥ
Ablativeavīkṣiṇyāḥ avīkṣiṇībhyām avīkṣiṇībhyaḥ
Genitiveavīkṣiṇyāḥ avīkṣiṇyoḥ avīkṣiṇīnām
Locativeavīkṣiṇyām avīkṣiṇyoḥ avīkṣiṇīṣu

Compound avīkṣiṇi - avīkṣiṇī -

Adverb -avīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria