Declension table of avīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavīkṣaṇam avīkṣaṇe avīkṣaṇāni
Vocativeavīkṣaṇa avīkṣaṇe avīkṣaṇāni
Accusativeavīkṣaṇam avīkṣaṇe avīkṣaṇāni
Instrumentalavīkṣaṇena avīkṣaṇābhyām avīkṣaṇaiḥ
Dativeavīkṣaṇāya avīkṣaṇābhyām avīkṣaṇebhyaḥ
Ablativeavīkṣaṇāt avīkṣaṇābhyām avīkṣaṇebhyaḥ
Genitiveavīkṣaṇasya avīkṣaṇayoḥ avīkṣaṇānām
Locativeavīkṣaṇe avīkṣaṇayoḥ avīkṣaṇeṣu

Compound avīkṣaṇa -

Adverb -avīkṣaṇam -avīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria