Declension table of ?avīṅgita

Deva

NeuterSingularDualPlural
Nominativeavīṅgitam avīṅgite avīṅgitāni
Vocativeavīṅgita avīṅgite avīṅgitāni
Accusativeavīṅgitam avīṅgite avīṅgitāni
Instrumentalavīṅgitena avīṅgitābhyām avīṅgitaiḥ
Dativeavīṅgitāya avīṅgitābhyām avīṅgitebhyaḥ
Ablativeavīṅgitāt avīṅgitābhyām avīṅgitebhyaḥ
Genitiveavīṅgitasya avīṅgitayoḥ avīṅgitānām
Locativeavīṅgite avīṅgitayoḥ avīṅgiteṣu

Compound avīṅgita -

Adverb -avīṅgitam -avīṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria