Declension table of ?avīcimat

Deva

MasculineSingularDualPlural
Nominativeavīcimān avīcimantau avīcimantaḥ
Vocativeavīciman avīcimantau avīcimantaḥ
Accusativeavīcimantam avīcimantau avīcimataḥ
Instrumentalavīcimatā avīcimadbhyām avīcimadbhiḥ
Dativeavīcimate avīcimadbhyām avīcimadbhyaḥ
Ablativeavīcimataḥ avīcimadbhyām avīcimadbhyaḥ
Genitiveavīcimataḥ avīcimatoḥ avīcimatām
Locativeavīcimati avīcimatoḥ avīcimatsu

Compound avīcimat -

Adverb -avīcimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria