Declension table of avīci

Deva

MasculineSingularDualPlural
Nominativeavīciḥ avīcī avīcayaḥ
Vocativeavīce avīcī avīcayaḥ
Accusativeavīcim avīcī avīcīn
Instrumentalavīcinā avīcibhyām avīcibhiḥ
Dativeavīcaye avīcibhyām avīcibhyaḥ
Ablativeavīceḥ avīcibhyām avīcibhyaḥ
Genitiveavīceḥ avīcyoḥ avīcīnām
Locativeavīcau avīcyoḥ avīciṣu

Compound avīci -

Adverb -avīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria