Declension table of avī

Deva

FeminineSingularDualPlural
Nominativeavīḥ avī avyau avyā avyaḥ
Vocativeavīḥ avi avyau avyā avyaḥ
Accusativeavyam avīm avyau avyā avyaḥ avīḥ
Instrumentalavyā avībhyām avībhiḥ
Dativeavyai avye avībhyām avībhyaḥ
Ablativeavyāḥ avyaḥ avībhyām avībhyaḥ
Genitiveavyāḥ avyaḥ avyoḥ avīnām
Locativeavyi avyām avyoḥ avīṣu

Compound avi - avī -

Adverb -avi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria