Declension table of ?avihvalā

Deva

FeminineSingularDualPlural
Nominativeavihvalā avihvale avihvalāḥ
Vocativeavihvale avihvale avihvalāḥ
Accusativeavihvalām avihvale avihvalāḥ
Instrumentalavihvalayā avihvalābhyām avihvalābhiḥ
Dativeavihvalāyai avihvalābhyām avihvalābhyaḥ
Ablativeavihvalāyāḥ avihvalābhyām avihvalābhyaḥ
Genitiveavihvalāyāḥ avihvalayoḥ avihvalānām
Locativeavihvalāyām avihvalayoḥ avihvalāsu

Adverb -avihvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria