Declension table of ?avihita

Deva

NeuterSingularDualPlural
Nominativeavihitam avihite avihitāni
Vocativeavihita avihite avihitāni
Accusativeavihitam avihite avihitāni
Instrumentalavihitena avihitābhyām avihitaiḥ
Dativeavihitāya avihitābhyām avihitebhyaḥ
Ablativeavihitāt avihitābhyām avihitebhyaḥ
Genitiveavihitasya avihitayoḥ avihitānām
Locativeavihite avihitayoḥ avihiteṣu

Compound avihita -

Adverb -avihitam -avihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria