Declension table of ?avihiṃsrā

Deva

FeminineSingularDualPlural
Nominativeavihiṃsrā avihiṃsre avihiṃsrāḥ
Vocativeavihiṃsre avihiṃsre avihiṃsrāḥ
Accusativeavihiṃsrām avihiṃsre avihiṃsrāḥ
Instrumentalavihiṃsrayā avihiṃsrābhyām avihiṃsrābhiḥ
Dativeavihiṃsrāyai avihiṃsrābhyām avihiṃsrābhyaḥ
Ablativeavihiṃsrāyāḥ avihiṃsrābhyām avihiṃsrābhyaḥ
Genitiveavihiṃsrāyāḥ avihiṃsrayoḥ avihiṃsrāṇām
Locativeavihiṃsrāyām avihiṃsrayoḥ avihiṃsrāsu

Adverb -avihiṃsram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria