Declension table of ?avihiṃsra

Deva

NeuterSingularDualPlural
Nominativeavihiṃsram avihiṃsre avihiṃsrāṇi
Vocativeavihiṃsra avihiṃsre avihiṃsrāṇi
Accusativeavihiṃsram avihiṃsre avihiṃsrāṇi
Instrumentalavihiṃsreṇa avihiṃsrābhyām avihiṃsraiḥ
Dativeavihiṃsrāya avihiṃsrābhyām avihiṃsrebhyaḥ
Ablativeavihiṃsrāt avihiṃsrābhyām avihiṃsrebhyaḥ
Genitiveavihiṃsrasya avihiṃsrayoḥ avihiṃsrāṇām
Locativeavihiṃsre avihiṃsrayoḥ avihiṃsreṣu

Compound avihiṃsra -

Adverb -avihiṃsram -avihiṃsrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria