Declension table of ?avihiṃsra

Deva

MasculineSingularDualPlural
Nominativeavihiṃsraḥ avihiṃsrau avihiṃsrāḥ
Vocativeavihiṃsra avihiṃsrau avihiṃsrāḥ
Accusativeavihiṃsram avihiṃsrau avihiṃsrān
Instrumentalavihiṃsreṇa avihiṃsrābhyām avihiṃsraiḥ avihiṃsrebhiḥ
Dativeavihiṃsrāya avihiṃsrābhyām avihiṃsrebhyaḥ
Ablativeavihiṃsrāt avihiṃsrābhyām avihiṃsrebhyaḥ
Genitiveavihiṃsrasya avihiṃsrayoḥ avihiṃsrāṇām
Locativeavihiṃsre avihiṃsrayoḥ avihiṃsreṣu

Compound avihiṃsra -

Adverb -avihiṃsram -avihiṃsrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria