Declension table of ?avihiṃsakā

Deva

FeminineSingularDualPlural
Nominativeavihiṃsakā avihiṃsake avihiṃsakāḥ
Vocativeavihiṃsake avihiṃsake avihiṃsakāḥ
Accusativeavihiṃsakām avihiṃsake avihiṃsakāḥ
Instrumentalavihiṃsakayā avihiṃsakābhyām avihiṃsakābhiḥ
Dativeavihiṃsakāyai avihiṃsakābhyām avihiṃsakābhyaḥ
Ablativeavihiṃsakāyāḥ avihiṃsakābhyām avihiṃsakābhyaḥ
Genitiveavihiṃsakāyāḥ avihiṃsakayoḥ avihiṃsakānām
Locativeavihiṃsakāyām avihiṃsakayoḥ avihiṃsakāsu

Adverb -avihiṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria