Declension table of ?avihiṃsaka

Deva

NeuterSingularDualPlural
Nominativeavihiṃsakam avihiṃsake avihiṃsakāni
Vocativeavihiṃsaka avihiṃsake avihiṃsakāni
Accusativeavihiṃsakam avihiṃsake avihiṃsakāni
Instrumentalavihiṃsakena avihiṃsakābhyām avihiṃsakaiḥ
Dativeavihiṃsakāya avihiṃsakābhyām avihiṃsakebhyaḥ
Ablativeavihiṃsakāt avihiṃsakābhyām avihiṃsakebhyaḥ
Genitiveavihiṃsakasya avihiṃsakayoḥ avihiṃsakānām
Locativeavihiṃsake avihiṃsakayoḥ avihiṃsakeṣu

Compound avihiṃsaka -

Adverb -avihiṃsakam -avihiṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria