Declension table of ?avihiṃsaka

Deva

MasculineSingularDualPlural
Nominativeavihiṃsakaḥ avihiṃsakau avihiṃsakāḥ
Vocativeavihiṃsaka avihiṃsakau avihiṃsakāḥ
Accusativeavihiṃsakam avihiṃsakau avihiṃsakān
Instrumentalavihiṃsakena avihiṃsakābhyām avihiṃsakaiḥ avihiṃsakebhiḥ
Dativeavihiṃsakāya avihiṃsakābhyām avihiṃsakebhyaḥ
Ablativeavihiṃsakāt avihiṃsakābhyām avihiṃsakebhyaḥ
Genitiveavihiṃsakasya avihiṃsakayoḥ avihiṃsakānām
Locativeavihiṃsake avihiṃsakayoḥ avihiṃsakeṣu

Compound avihiṃsaka -

Adverb -avihiṃsakam -avihiṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria