Declension table of ?avihiṃsā

Deva

FeminineSingularDualPlural
Nominativeavihiṃsā avihiṃse avihiṃsāḥ
Vocativeavihiṃse avihiṃse avihiṃsāḥ
Accusativeavihiṃsām avihiṃse avihiṃsāḥ
Instrumentalavihiṃsayā avihiṃsābhyām avihiṃsābhiḥ
Dativeavihiṃsāyai avihiṃsābhyām avihiṃsābhyaḥ
Ablativeavihiṃsāyāḥ avihiṃsābhyām avihiṃsābhyaḥ
Genitiveavihiṃsāyāḥ avihiṃsayoḥ avihiṃsānām
Locativeavihiṃsāyām avihiṃsayoḥ avihiṃsāsu

Adverb -avihiṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria