Declension table of ?aviheṭhita

Deva

NeuterSingularDualPlural
Nominativeaviheṭhitam aviheṭhite aviheṭhitāni
Vocativeaviheṭhita aviheṭhite aviheṭhitāni
Accusativeaviheṭhitam aviheṭhite aviheṭhitāni
Instrumentalaviheṭhitena aviheṭhitābhyām aviheṭhitaiḥ
Dativeaviheṭhitāya aviheṭhitābhyām aviheṭhitebhyaḥ
Ablativeaviheṭhitāt aviheṭhitābhyām aviheṭhitebhyaḥ
Genitiveaviheṭhitasya aviheṭhitayoḥ aviheṭhitānām
Locativeaviheṭhite aviheṭhitayoḥ aviheṭhiteṣu

Compound aviheṭhita -

Adverb -aviheṭhitam -aviheṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria