Declension table of ?avihastā

Deva

FeminineSingularDualPlural
Nominativeavihastā avihaste avihastāḥ
Vocativeavihaste avihaste avihastāḥ
Accusativeavihastām avihaste avihastāḥ
Instrumentalavihastayā avihastābhyām avihastābhiḥ
Dativeavihastāyai avihastābhyām avihastābhyaḥ
Ablativeavihastāyāḥ avihastābhyām avihastābhyaḥ
Genitiveavihastāyāḥ avihastayoḥ avihastānām
Locativeavihastāyām avihastayoḥ avihastāsu

Adverb -avihastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria