Declension table of ?aviharyatakratu

Deva

MasculineSingularDualPlural
Nominativeaviharyatakratuḥ aviharyatakratū aviharyatakratavaḥ
Vocativeaviharyatakrato aviharyatakratū aviharyatakratavaḥ
Accusativeaviharyatakratum aviharyatakratū aviharyatakratūn
Instrumentalaviharyatakratunā aviharyatakratubhyām aviharyatakratubhiḥ
Dativeaviharyatakratave aviharyatakratubhyām aviharyatakratubhyaḥ
Ablativeaviharyatakratoḥ aviharyatakratubhyām aviharyatakratubhyaḥ
Genitiveaviharyatakratoḥ aviharyatakratvoḥ aviharyatakratūnām
Locativeaviharyatakratau aviharyatakratvoḥ aviharyatakratuṣu

Compound aviharyatakratu -

Adverb -aviharyatakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria