Declension table of ?aviguṇa

Deva

NeuterSingularDualPlural
Nominativeaviguṇam aviguṇe aviguṇāni
Vocativeaviguṇa aviguṇe aviguṇāni
Accusativeaviguṇam aviguṇe aviguṇāni
Instrumentalaviguṇena aviguṇābhyām aviguṇaiḥ
Dativeaviguṇāya aviguṇābhyām aviguṇebhyaḥ
Ablativeaviguṇāt aviguṇābhyām aviguṇebhyaḥ
Genitiveaviguṇasya aviguṇayoḥ aviguṇānām
Locativeaviguṇe aviguṇayoḥ aviguṇeṣu

Compound aviguṇa -

Adverb -aviguṇam -aviguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria