Declension table of ?aviguṇa

Deva

MasculineSingularDualPlural
Nominativeaviguṇaḥ aviguṇau aviguṇāḥ
Vocativeaviguṇa aviguṇau aviguṇāḥ
Accusativeaviguṇam aviguṇau aviguṇān
Instrumentalaviguṇena aviguṇābhyām aviguṇaiḥ aviguṇebhiḥ
Dativeaviguṇāya aviguṇābhyām aviguṇebhyaḥ
Ablativeaviguṇāt aviguṇābhyām aviguṇebhyaḥ
Genitiveaviguṇasya aviguṇayoḥ aviguṇānām
Locativeaviguṇe aviguṇayoḥ aviguṇeṣu

Compound aviguṇa -

Adverb -aviguṇam -aviguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria