Declension table of avigraha

Deva

MasculineSingularDualPlural
Nominativeavigrahaḥ avigrahau avigrahāḥ
Vocativeavigraha avigrahau avigrahāḥ
Accusativeavigraham avigrahau avigrahān
Instrumentalavigraheṇa avigrahābhyām avigrahaiḥ avigrahebhiḥ
Dativeavigrahāya avigrahābhyām avigrahebhyaḥ
Ablativeavigrahāt avigrahābhyām avigrahebhyaḥ
Genitiveavigrahasya avigrahayoḥ avigrahāṇām
Locativeavigrahe avigrahayoḥ avigraheṣu

Compound avigraha -

Adverb -avigraham -avigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria