Declension table of ?avighnita

Deva

MasculineSingularDualPlural
Nominativeavighnitaḥ avighnitau avighnitāḥ
Vocativeavighnita avighnitau avighnitāḥ
Accusativeavighnitam avighnitau avighnitān
Instrumentalavighnitena avighnitābhyām avighnitaiḥ avighnitebhiḥ
Dativeavighnitāya avighnitābhyām avighnitebhyaḥ
Ablativeavighnitāt avighnitābhyām avighnitebhyaḥ
Genitiveavighnitasya avighnitayoḥ avighnitānām
Locativeavighnite avighnitayoḥ avighniteṣu

Compound avighnita -

Adverb -avighnitam -avighnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria