Declension table of ?avighnavrata

Deva

NeuterSingularDualPlural
Nominativeavighnavratam avighnavrate avighnavratāni
Vocativeavighnavrata avighnavrate avighnavratāni
Accusativeavighnavratam avighnavrate avighnavratāni
Instrumentalavighnavratena avighnavratābhyām avighnavrataiḥ
Dativeavighnavratāya avighnavratābhyām avighnavratebhyaḥ
Ablativeavighnavratāt avighnavratābhyām avighnavratebhyaḥ
Genitiveavighnavratasya avighnavratayoḥ avighnavratānām
Locativeavighnavrate avighnavratayoḥ avighnavrateṣu

Compound avighnavrata -

Adverb -avighnavratam -avighnavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria