Declension table of ?avighnamaṅgala

Deva

NeuterSingularDualPlural
Nominativeavighnamaṅgalam avighnamaṅgale avighnamaṅgalāni
Vocativeavighnamaṅgala avighnamaṅgale avighnamaṅgalāni
Accusativeavighnamaṅgalam avighnamaṅgale avighnamaṅgalāni
Instrumentalavighnamaṅgalena avighnamaṅgalābhyām avighnamaṅgalaiḥ
Dativeavighnamaṅgalāya avighnamaṅgalābhyām avighnamaṅgalebhyaḥ
Ablativeavighnamaṅgalāt avighnamaṅgalābhyām avighnamaṅgalebhyaḥ
Genitiveavighnamaṅgalasya avighnamaṅgalayoḥ avighnamaṅgalānām
Locativeavighnamaṅgale avighnamaṅgalayoḥ avighnamaṅgaleṣu

Compound avighnamaṅgala -

Adverb -avighnamaṅgalam -avighnamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria